A 959-62 Pañcamukhīhanumatkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/62
Title: Pañcamukhīhanumatkavaca
Dimensions: 24.4 x 10.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1815
Acc No.: NAK 6/1205
Remarks:


Reel No. A 959-62 Inventory No.: 42825

Title Pañcamukhīhanumatkavaca

Remarks ascribed to the Dāmaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.4 x 10.7 cm

Folios 4

Lines per Folio 10–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ha. and in the lower right-hand margin

Scribe Bhavahari

Date of Copying ŚS 1851

Place of Deposit NAK

Accession No. 6/1205

Manuscript Features

Excerpts

Beginning

śrī⟨ḥ⟩ || oṁ namo hanumataye(!)

oṁ asya śrīpaṃcamukhīhanumatkavacamaṃtrasya śrīrāmalakṣmaṇasītā-ṛṣaya anuṣṭuptriṣṭupjagatyaś cchandāṃsi paṃcamukhīhanumān devatā hrīṁ bījaṃ huṁ śakti[ḥ] phaṭ kīlakaṃ mama sarvakāryasiddhyarthe jape viniyogaḥ ||

śiraśi || oṁ ramalakṣmaṇasītā-ṛṣibhyo namaḥ || (fol. 1v1–3)

End

gopanīyaṃ gīpanīyaṃ gopanīyaṃ prayatnataḥ ||

viṣṇubhaktāya śaivāya śāṃtāya daṃbhavarjite<ref name="ftn1">for ººvarjitāya</ref> ||

darśayen nāma deveśī(!) anyathā śivahā bhavet ||

ḍāmaroktaṃ mahātaṃtraṃ sarvakāryaphalapradam || (fol. 4v2–4)

Colophon

iti śrīmaḍḍāmarataṃtre umāmaheśvarasaṃvāde hanumatkalpe paṃcamukhīhanumatkavacam samāptam śubham ||

haraye namaḥ ||

śrīśāke 1815 sālamiti āśvinavadī(!) 8 roja 3 śrījyotiṣibhavahariśarmaṇo haste likhitam ||

śrīrāmacandradūtāya paṃcamukhīhanumataye(!) śaramāgato haṃ caraṇāraviṃdayugalebhyo namaḥ ||

śubham astu || (fol. 4v4–7)

Microfilm Details

Reel No. A 959/62

Date of Filming 06-11-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-05-2009

Bibliography


<references/>