A 959-62 Pañcamukhīhanumatkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 959/62
Title: Pañcamukhīhanumatkavaca
Dimensions: 24.4 x 10.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1815
Acc No.: NAK 6/1205
Remarks:
Reel No. A 959-62 Inventory No.: 42825
Title Pañcamukhīhanumatkavaca
Remarks ascribed to the Dāmaratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 24.4 x 10.7 cm
Folios 4
Lines per Folio 10–11
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ha. and in the lower right-hand margin
Scribe Bhavahari
Date of Copying ŚS 1851
Place of Deposit NAK
Accession No. 6/1205
Manuscript Features
Excerpts
Beginning
śrī⟨ḥ⟩ || oṁ namo hanumataye(!)
oṁ asya śrīpaṃcamukhīhanumatkavacamaṃtrasya śrīrāmalakṣmaṇasītā-ṛṣaya anuṣṭuptriṣṭupjagatyaś cchandāṃsi paṃcamukhīhanumān devatā hrīṁ bījaṃ huṁ śakti[ḥ] phaṭ kīlakaṃ mama sarvakāryasiddhyarthe jape viniyogaḥ ||
śiraśi || oṁ ramalakṣmaṇasītā-ṛṣibhyo namaḥ || (fol. 1v1–3)
End
gopanīyaṃ gīpanīyaṃ gopanīyaṃ prayatnataḥ ||
viṣṇubhaktāya śaivāya śāṃtāya daṃbhavarjite<ref name="ftn1">for ººvarjitāya</ref> ||
darśayen nāma deveśī(!) anyathā śivahā bhavet ||
ḍāmaroktaṃ mahātaṃtraṃ sarvakāryaphalapradam || (fol. 4v2–4)
Colophon
iti śrīmaḍḍāmarataṃtre umāmaheśvarasaṃvāde hanumatkalpe paṃcamukhīhanumatkavacam samāptam śubham ||
haraye namaḥ ||
śrīśāke 1815 sālamiti āśvinavadī(!) 8 roja 3 śrījyotiṣibhavahariśarmaṇo haste likhitam ||
śrīrāmacandradūtāya paṃcamukhīhanumataye(!) śaramāgato haṃ caraṇāraviṃdayugalebhyo namaḥ ||
śubham astu || (fol. 4v4–7)
Microfilm Details
Reel No. A 959/62
Date of Filming 06-11-1984
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 18-05-2009
Bibliography
<references/>